Ëåêöèè.Îðã


Ïîèñê:




Mahôbhôratam VI, Bhøûmaparvan 830 — 1532




 


 

I

DHÊTARÔÛÅRA UVÔCA

1. Dharmakûetre Kurukûetre samayetô yuyutsavað |
mômakôð Pôòâavôñ caiva kim akurvata Saüjaya ||

SAÜJAYA UVÔCA

2. dêûåvô tu Pôòâavônøkaü vyãâhaü Duryodhanas tadô |
ôcôryam upasaügamya rôjô vacanam abravøt ||

3. pañyaitôü Pôòâuputrôòôm ôcôrya mahatøü camãm |
vyãâhôü Drupadaputreòa tava ñiûyeòa dhømatô ||

4. atra ñãrô maheûvôsô Bhømôrjunasamô yudhi |
Yuyudhôno Virôåañ ca Drupadañ ca mahôrathað ||

5. Dhêûåaketuñ Cekitônað Kôñirôjañ ca vøryavôn |
Purujit Kuntibhojañ ca Ñaibyañ ca narapuügavað ||

6. Yudhômanyuñ ca vikrônta Uttamaujôñ ca vøryavôn |
Saubhadro Draupadeyôñ ca sarva eva mahôrathôð ||

7. asmôkaü tu viñiûåô ye tôn nibodha dvijottama |
nôyakô mama sainyasya saüjèôrthaü tôn bravømi te ||

8. bhavôn Bhøûmañ ca Karòañ ca Kêpañ ca samitiüjayað |
Añvatthômô Vikaròañ ca Saumadattis tathaiva ca ||

9. anye ca bahavað ñãrô madarthe tyaktajøvitôð |
nônôñastra praharaòôð sarve yuddhaviñôradôð ||

10. aparyôptaü tad asmôkaü balaü Bhøûmôbhirakûitam |
paryôptaü tv idam eteûôü balaü Bhømôbhirakûitam ||

11. ayaneûu ca sarveûu yathôbhôgam avasthitôð |
Bhøûmam evôbhirakûantu bhavantað sarva eva hi ||

12. tasya saüjanayan harûaü Kuruvêddhað pitômahað |
siühanôdaü vinadyoccaið ñaþkhaü dadhmau pratôpavôn ||

13. tatað ñaþkhôñ ca bheryañ ca paòavônakagomukhôð |
sahasaivôbhyahanyanta sa ñabdas tumulo ’bhavat ||

14. tatað ñvetair hayair yukte mahati syandane sthitau |
Môdhavað Pôòâavañ caiva divyau ñaþkhau pradadhmatuð ||

15. Pôècajanyaü Hêûøkeño Devadattaü Dhanaüjayað |
Pauòâraü dadhmau mahôñaþkhaü bhømakarmô Vêkodarað ||

16. Anantavijayaü rôjô Kuntøputro Yudhiûåhirað |
Nakulað Sahadevañ ca Sughoûamaòipuûpakau ||

17. Kôñyañ ca parameûvôsað Ñikhaòâø ca mahôrathað |
Dhêûåadyumno Virôåañ ca Sôtyakiñ côparôjitað ||

18. Drupado Draupadeyôñ ca sarvañað pêthivøpate |
Saubhadrañ ca mahôbôhuð ñaþkhôn dadhmuð pêthak pêthak ||

19. sa ghoûo Dhôrtarôûårôòôü hêdayôni vyadôrayat |
nabhañ ca pêthivøü caiva tumulo vyanunôdayan ||

20. atha vyavasthitôn dêûåvô Dhôrtarôûårôn Kapidhvajað |
pravêtte ñastrasampôte dhanur udyamya Pôòâavað ||

21. Hêûøkeñaü tadô vôkyam idam ôha mahøpate |
senayor ubhayor madhye rathaü sthôpaya me ’cyuta ||

22. yôvad etôn nirøkûe ’haü yoddhukômôn avasthitôn |
kair mayô saha yoddhavyam asmin raòasamudyame ||

23. yotsyamônôn avekûe ’haü ya ete ’tra samôgatôð |
Dhôrtarôûårasya durbuddher yuddhe priyacikørûavað ||

24. evam ukto Hêûøkeño Guâôkeñena Bhôrata |
senayor ubhayor madhye sthôpayitvô rathottamam ||

25. Bhøûmadroòapramukhatað sarveûôü ca mahøkûitôm |
uvôca Pôrtha pañyaitôn samavetôn Kurãn iti ||

26. tatrôpañyat sthitôn Pôrthað pitên atha pitômahôn |
ôcôryôn môtulôn bhrôtên putrôn pautrôn sakhøüs tathô ||

27. ñvañurôn suhêdañ caiva senayor ubhayor api |
tôn samøkûya sa Kaunteyað sarvôn bandhãn avasthitôn ||

28. kêpayô parayôviûåo viûødann idam abravøt |
dêûåvevamôü* svajanôü* Kêûòa yuyutsãü* samupasthitôm* ||

29. sødanti mama gôtrôòi mukhaü ca pariñuûyati |
vepathuñ ca ñarøre me romaharûañ ca jôyate ||

30. Gôòâøvaü sraüsate hastôt tvakcaiva paridahyate |
na ca ñaknomy avasthôtuü bhramatøva ca me manað ||

31. nimittôni ca pañyômi viparøtôni Keñava |
na ca ñreyo ’nupañyômi hatvô svajanam ôhave ||

32. na kôþkûe vijayaü Kêûòa na ca rôjyaü sukhôni ca |
kiü no rôjyona Govinda kiü bhogair jøvitena vô ||

33. yeûôm arthe kôþkûitaü no rôjyaü bhogôð sukhôni ca |
ta ime ’vasthitô yuddhe prôòôüs tyaktvô dhanôni ca ||

34. ôcôryôð pitarað putrôs tathaiva ca pitômahôð |
môtulôð ñvañurôð pautrôð syôlôð saübandhinas tathô ||

35. etôn na hantum icchômi ghnato ’pi Madhusãdana |
api trailokyarôjyasya hetoð kiü nu mahøkête ||

36. nihatya Dhôrtarôûårôn nað kô prøtið syôj Janôrdana |
pôpam evôñrayed asmôn hatvaitôn ôtatôyinað ||

37. tasmôn nôrhô vayaü hantuü Dhôrtarôûårôn svabôndhavôn* |
svajanaü hi kathaü hatvô sukhinað syôma Môdhava ||

38. yady apy ete na pañyanti lobhopahatacetasað |
kulakûayakêtaü doûaü mitradrohe ca pôtakam ||

39. kathaü na jèeyam asmôbhið pôpôd asmôn nivartitum |
kulakûayakêtaü doûaü prapañyadbhir Janôrdana ||

40. kulakûaye praòañyanti kuladharmôð sanôtanôð |
dharme naûåe kulaü kêtsnaü adharmo ’bhibhavaty uta ||

41. adharmôbhibhavôt Kêûòa praduûyanti kulastriyað |
strøûu duûåôsu Vôrûòeya jôyate varòasaükarað ||

42. saükaro narakôyaiva kulaghnônôü kulasya ca |
patanti pitaro hy eûôü luptapiòâodakakriyôð ||

43. doûair etaið kulaghnônôü varòasaükarakôrakaið |
utsôdyante jôtidharmôð kuladharmôñ ca ñôñvatôð ||

44. utsannakuladharmôòôü manuûyôòôü Janôrdana |
narake niyataü vôso bhavatøty anuñuñruma ||

45. aho bata mahatpôpaü kartuü vyavasitô vayam |
yad rôjyasukhalobhena hantuü svajanaü udyatôð ||

46. yadi môm apratøkôram añastraü ñastrapôòayað |
Dhôrtarôûårô raòe hanyus tan me kûemataraü bhavet ||

SAÜJAYA UVÔCA

47. evam uktvôrjunað saükhye rathopastha upôviñat |
visêjya sañaraü côpaü ñokasaüvignamônasað ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde Arjunaviûôdayogo nôma prathamo ’dhyôyað

 


 

 

II

SAÜJAYA UVÔCA

1. taü tathô kêpayôviûåam añrupãròôkulekûaòam |
viûødantam idaü vôkyam uvôca Madhusãdanað ||

ÑRØBHAGAVÔN UVÔCA

2. kutas tvô kañmalam idaü viûame samupasthitam |
anôryajuûåam asvargyam akørtikaram Arjuna ||

3. klaibyaü mô sma gamað Pôrtha naitat tvayy upapadyate |
kûudraü hêdayadaurbalyaü tyaktvottiûåha paraütapa ||

ARJUNA UVÔCA

4. kathaü Bhøûmam ahaü saükhye Droòaü ca Madhusãdana |
iûubhið pratiyotsyômi pãjôrhôv arisãdana ||

5. gurãn ahatvô hi mahônubhôvôn
ñreyo bhoktuü bhaikûam apøha loke |
hatvôrthakômôüs tu gurãn ihaiva
bhuèjøya bhogôn rudhirapradigdhôn ||

6. na caitad vidmað kataran no garøyo
yad vô jayema yadi vô no jayeyuð |
yôn eva hatvô na jijøviûômas
te ’vasthitôð pramukhe Dhôrtarôûårôð ||

7. kôrpaòyadoûopahatasvabhôvað
pêcchômi tvôü dharmasaümãâhacetôð |
yac chreyað syôn niñcitaü brãhi tan me
ñiûyas te ’haü ñôdhi môü tvôü prapannam ||

8. na hi prapañyômi mamôpanudyôd
yac chokam ucchoûaòam indriyôòôm |
avôpya bhãmôv asapatnam êddhaü
rôjyaü surôòôm api côdhipatyam ||

SAÜJAYA UVÔCA

9. evam uktvô Hêûøkeñaü Guâôkeñað paraütapa |
na yotsya iti Govindam uktvô tãûòøü babhãva ha ||

10. tam uvôca Hêûøkeñað prahasann iva Bhôrata |
senayor ubhayor madhye viûødantam idaü vacað ||

ÑRØBHAGAVÔN UVÔCA

11. añocyôn anvañocas tvaü prajèôvôdôüñ ca bhôûase |
gatôsãn agatôsãüñ ca nônuñocanti paòâitôð ||

12. na tv evôhaü jôtu nôsaü na tvaü neme janôdhipôð |
na caiva na bhaviûyômað sarve vayam atað param ||

13. dehino ’smin yathô dehe kaumôraü yauvanaü jarô |
tathô dehôntaraprôptir dhøras tatra na muhyati ||

14. môtrôsparñôs tu Kaunteya ñøtoûòasukhaduðkhadôð |
ôgamôpôyino ’nityôs tôüs titikûasva Bhôrata ||

15. yaü hi na vyathayanty ete puruûaü puruûarûabha |
samaduðkhasukhaü dhøraü so ’mêtatvôya kalpate ||

16. nôsato vidyate bhôvo nôbhôvo vidyate satað |
ubhayor api dêûåo ’ntas tv anayos tattvadarñibhið ||

17. avinôñi tu tad viddhi yena sarvam idaü tatam |
vinôñam avyayasyôsya na kañcit kartum arhati ||

18. antavanta ime dehô nityasyoktôð ñarøriòað |
anôñino ’prameyasya tasmôd yudhyasva Bhôrata ||

19. ye enaü vetti hantôraü yañ cainaü manyate hatam |
ubhau tau na vijônøto nôyaü hanti na hanyate ||

20. na jôyate mriyate vô kadôcin nôyaü bhãtvô bhavitô vô na bhãyað |
ajo nityað ñôñvato ’yaü purôòo na hanyate hanyamône ñarøre ||

21. vedôvinôñinaü nityaü ya enam ajam avyayam |
kathaü sa puruûað Pôrtha kaü ghôtayati hanti kam ||

22. vôsôüsi jøròôni yathô vihôya navôni gêhòôti naro ’parôòi |
tathô ñarørôòi vihôya jøròany anyôni saüyôti navôni dehø ||

23. nainaü chindanti ñastrôòi nainaü dahati pôvakað |
na cainaü kledayanty ôpo na ñoûayati môrutað ||

24. acchedyo ’yam adôhyo ’yam akledyo ’ñoûya eva ca |
nityað sarvagatað sthôòur acalo ’yaü sanôtanað ||

25. avyakto ’yam acintyo ’yam avikôryo ’yam ucyate |
tasmôd evaü viditvainaü nônuñocitum arhasi ||

26. atha cainaü nityajôtaü nityaü vô manyase mêtam |
tathôpi tvaü mahôbôho nainaü ñocitum arhasi ||

27. jôtasya hi dhruvo mêtyur dhruvaü janma mêtasya ca |
tasmôd aparihôrye ’rthe na tvaü ñocitum arhasi ||

28. avyaktôdøni bhãtôni vyaktamadhyôni Bhôrata |
avyaktanidhanôny eva tatra kô paridevanô ||

29. ôñcaryavad pañyati kañcid enam ôñcaryavad vadati tathaiva cônyað |
ôñcaryavac cainam anyað ñêòoti ñrutvôpy enaü veda na caiva kañcit ||

30. dehø nityam avadhyo ’yaü dehe sarvasya Bhôrata |
tasmôt sarvôòi bhãtôni na tvaü ñocitum arhasi ||

31. svadharmam api côvekûya na vikampitum arhasi |
dharmyôd dhi yuddhôc chreyo ’nyat kûatriyasya na vidyate ||

32. yadêcchayô copapannaü svargadvôram apôvêtam |
sukhinað kûatriyað Pôrtha labhante yuddham ødêñam ||

33. atha cet tvam imaü dharmyaü saügrômaü na kariûyasi |
tatað svadharmaü kørtiü ca hitvô pôpam avôpsyasi ||

34. akørtiü côpi bhãtôni kathayiûyanti te ’vyayôm |
saübhôvitasya côkørtir maraòôd atiricyate ||

35. bhayôd raòôd uparataü maüsyante tvôü mahôrathôð |
yeûôü ca tvaü bahumato bhãtvô yôsyasi lôghavam ||

36. avôcyavôdôüñ ca bahun vadiûyanti tavôhitôð |
nindantas tava sômarthyaü tato duðkhataraü nu kim ||

37. hato vô prôpsyasi svargaü jitvô vô bhokûyase mahøm |
tasmôd uttiûåha Kaunteya yuddhôya kêtaniñcayað ||

38. sukhaduðkhe same kêtvô lôbhôlôbhau jayôjayau |
tato yuddhôya yujyasva naivaü pôpam avôpsyasi ||

39. eûô te ’bhihitô sôükhye buddhir yoge tv imôü ñêòu |
buddhyô yukto yayô Pôrtha karmabandhaü prahôsyasi ||

40. nehôbhikramanôño ’sti pratyavôyo na vidyate |
svalpam apy asya dharmasya trôyate mahato bhayôt ||

41. vyavasôyôtmikô buddhir ekeha Kurunandana |
bahuñôkhô hy anantôñ ca buddhayo ’vyavasôyinôm ||

42. yôm imôü puûpitôü vôcaü pravadanty avipañcitað |
vedavôdaratôð Pôrtha nônyad astøti vôdinað ||

43. kômôtmônað svargaparô janmakarmaphalapradôm |
kriyôviñeûabahulôü bhogaiñvaryagatiü prati ||

44. bhogaiñvaryaprasaktônôü tayôpahêtacetasôm |
vyavasôyôtmikô buddhið samôdhau na vidhøyate ||

45. traiguòyaviûayô vedô nistraiguòyo bhavôrjuna |
nirdvandvo nityasattvastho niryogakûema ôtmavôn ||

46. yôvôn artha udapône sarvatað saüplutodake |
tôvôn sarveûu vedeûu brôhmaòasya vijônatað ||

47. karmaòy evôdhikôras te mô phaleûu kadôcana |
mô karmaphalahetur bhãr mô te saþgo ’stv akarmaòi ||

48. yogasthað kuru karmôòi saþgaü tyaktvô Dhanaüjaya |
siddhyasiddhyoð samo bhãtvô samatvaü yoga ucyate ||

49. dãreòa hy avaraü karma buddhiyogôd Dhanaüjaya |
buddhau ñaraòam anviccha kêpaòôð phalahetavað ||

50. buddhiyukto jahôtøha ubhe sukêtaduûkête |
tasmôd yogôya yujyasva yogað karmasu kauñalam ||

51. karmajaü buddhiyuktô hi phalaü tyaktvô manøûiòað |
janmabandhavinirmuktôð padaü gacchanty anômayam ||

52. yadô te mohakalilaü buddhir vyatitariûyati |
tadô gantôsi nirvedaü ñrotavyasya ñrutasya ca ||

53. ñrutivipratipannô te yadô sthôsyati niñcalô |
samôdhôv acalô buddhis tadô yogam avôpsyasi ||

ARJUNA UVÔCA

54. sthitaprajèasya kô bhôûô samôdhisthasya Keñava |
sthitadhøð kiü prabhôûeta kim ôsøta vrajeta kim ||

ÑRØBHAGAVÔN UVÔCA

55. prajahôti yadô kômôn sarvôn Pôrtha manogatôn |
ôtmany evôtmanô tuûåað sthitaprajèas tadocyate ||

56. duðkheûv anudvignamanôð sukheûu vigataspêhað |
vøtarôgabhayakrodhað sthitadhør munir ucyate ||

57. yað sarvatrônabhisnehas tat tat prôpya ñubhôñubham |
nôbhinandati na dveûåi tasya prajèô pratiûåhitô ||

58. yadô saüharate côyaü kãrmo ’þgônøva sarvañað |
indriyôòøndriyôrthebhyas tasya prajèô pratiûåhitô ||

59. viûayô vinivartante nirôhôrasya dehinað |
rasavarjaü raso ’pyasya paraü dêûåvô nivartate ||

60. yatato hy api Kaunteya puruûasya vipañcitað |
indriyôòi pramôthøni haranti prasabhaü manað ||

61. tôni sarvôòi saüyamya yukta ôsøta matparað |
vañe hi yasyendriyôòi tasya prajèô pratiûåhitô ||

62. dhyôyato viûayôn puüsað saþgas teûãpajôyate |
saþgôt saüjôyate kômað kômôt krodho ’bhijôyate ||

63. krodhôd bhavati saümohað saümohôt smêtivibhramað |
smêtibhraüñôd buddhinôño buddhinôñôt praòañyati ||

64. rôgadveûaviyuktais tu viûayôn indriyaiñ caran |
ôtmavañyair vidheyôtmô prasôdam adhigacchati ||

65. prasôde sarvaduðkhônaü hônir asyopajô yate |
prasannacetaso hy ôñu buddhið paryavatiûåhate ||

66. nôsti buddhir ayuktasya na côyuktasya bhôvanô |
na côbhôvayatað ñôntir añôntasya kutað sukham ||

67. indriyôòôü hi caratôü yan mano ’nuvidhøyate |
tad asya harati prajèôü vôyur nôvam ivômbhasi ||

68. tasmôd yasya mahôbôho nigêhøtôni sarvañað |
indriyôòøndriyôrthebhyas tasya prajèô pratiûåhitô ||

69. yô niñô sarvabhãtônôü tasyôü jôgarti saüyamø |
yasyôü jôgrati bhãtôni sô niñô pañyato muneð ||

70. ôpãryamôòam acalapratiûåhaü samudram ôpað praviñanti yadvat |
tadvat kômô yaü praviñanti sarve sa ñôntim ôpnoti na kômakômø ||

71. vihôya kômôn yað sarvôn pumôüñ carati niðspêhað |
nirmamo nirahaükôrað sa ñôntim adhigacchati ||

72. eûô brôhmø sthitið Pôrtha nainôü prôpya vimuhyati |
sthitvôsyôm antakôle ’pi Brahmanirvôòam êcchati ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde sôükhyayogo nôma dvitøyo ’dhyôyað


 

III

ARJUNA UVÔCA

1. jyôyasø cet karmaòas te matô buddhir Janôrdana |
tat kiü karmaòi ghore môü niyojayasi Keñava ||

2. vyômiñreneva vôkyena buddhiü mohayasøva me |
tad ekaü vada niñcitya yena ñreyo ’ham ôpnuyôm ||

ÑRØBHAGAVÔN UVÔCA

3. loke ’smin dvividhô niûåhô purô proktô mayônagha |
jèônayogena sôükhyônôü karmayogena yoginôm ||

4. na karmaòôm anôrambhôn naiûkarmyaü puruûo ’ñnute |
na ca saünyasanôd eva siddhiü samadhigacchati ||

5. na hi kañcit kûaòam api jôtu tiûåhaty akarmakêt |
kôryate hy avañað karma sarvað prakêtijair guòaið ||

6. karmendriyôòi saüyamya ya ôste manasô smaran |
indriyôrthôn vimãâhôtmô mithyôcôrað sa ucyate ||

7. yas tv indriyôòi manasô niyamyôrabhate ’rjuna |
karmendriyaið karmayogam asaktað sa viñiûyate ||

8. niyataü kuru karma tvaü karma jyôyo hy akarmaòað |
ñarørayôtrôpi ca te na prasidhyed akarmaòað ||

9. yajèôrthôt karmaòo ’nyatra loko ’yaü karmabandhanað |
tadarthaü karma Kaunteya muktasaþgað samôcara ||

10. sahayajèôð prajôð sêûåvô purovôca Prajôpatið |
anena prasaviûyadhvam eûa vo ’stv iûåakômadhuk ||

11. devôn bhôvayatônena te devô bhôvayantu vað |
parasparaü bhôvayantað ñreyað param avôpsyatha ||

12. iûåôn bhogôn hi vo devô dôsyante yajèabhôvitôð |
tair dattôn apradôyaibhyo yo bhuþkte stena eva sað ||

13. yajèañiûåôñinað santo mucyante sarvakilbiûaið |
bhuèjate te tv aghaü pôpô ye pacanty ôtmakôraòôt ||

14. annôd bhavanti bhãtôni parjanyôd annasaübhavað |
yajèôd bhavati parjanyo yajèað karmasamudbhavað ||

15. karma Brahmodbhavaü viddhi Brahmôkûarasamudbhavam |
tasmôt sarvagataü Brahma nityaü yajèe pratiûåhitam ||

16. evaü pravartitaü cakraü nônuvartayatøha yað |
aghôyur indriyôrômo moghaü Pôrtha sa jøvati ||

17. yas tv ôtmaratir eva syôd ôtmatêptañ ca mônavað |
ôtmany eva ca saütuûåas tasya kôryaü na vidyate ||

18. naiva tasya kêtenôrtho nôkêteneha kañcana |
na côsya sarvabhãteûu kañcid artha vyapôñrayað ||

19. tasmôd asaktað satataü kôryaü karma samôcara |
asakto hy ôcaran karma param ôpnoti pãruûað ||

20. karmaòaiva hi saüsiddhim ôsthitô Janakôdayað |
lokasaügraham evôpi saüpañyan kartum arhasi ||

21. yad yad ôcarati ñreûåhas tat tad evetaro janað |
sa yad pramôòaü kurute lokas tad anuvartate ||

22. na me Pôrthôsti kartavyaü triûu lokeûu kiücana |
nônavôptaü avôptavyaü varta eva ca karmaòi ||

23. yadi hy ahaü na varteyaü jôtu karmaòy atandritað |
mama vartmônuvartante manuûyôð Pôrtha sarvañað ||

24. utsødeyur ime lokô na kuryôü karma ced aham |
saükarasya ca kartô syôm upahanyôm imôð prajôð ||

25. saktôð karmaòy avidvôüso yathô kurvanti Bhôrata |
kuryôd vidvôüs tathôsaktañ cikørûur lokasaügraham ||

26. na buddhibhedaü janayed ajèônôü karmasaþginôm |
joûayet sarvakarmôòi vidvôn yuktað samôcaran ||

27. prakêteð kriyamôòôni guòaið karmôòi sarvañað |
ahaükôravimãâhôtmô kartôham iti manyate ||

28. tattvavit tu mahôbôho guòakarmavibhôgayoð |
guòô guòeûu vartanta iti matvô na sajjate ||

29. prakêter guòasaümãâhôð sajjante guòakarmasu |
tôn akêtsnavido mandôn kêtsnavin na vicôlayet ||

30. mayi sarvôòi karmôòi saünyasyôdhyôtmacetasô |
nirôñør nirmamo bhãtvô yudhyasva vigatajvarað ||

31. ye me matam idaü nityam anutiûåhanti mônavôð |
ñraddhôvanto ’nasãyanto mucyante te ’pi karmabhið ||

32. ye tv etad abhyasãyanto nônutiûåhanti me matam |
sarvajèônavimãâhôüs tôn viddhi naûåôn acetasað ||

33. sadêñaü ceûåate svasyôð prakêter jèônavôn api |
prakêtiü yônti bhãtôni nigrahað kiü kariûyati ||

34. indriyasyendriyasyôrthe rôgadveûau vyavasthitau |
tayor na vañam ôgacchet tau hy asya paripanthinau ||

35. ñreyôn svadharmo viguòað paradharmôt svanuûåhitôt |
svadharme nidhanaü ñreyað paradharmo bhayôvahað ||

ARJUNA UVÔCA

36. atha kena prayukto ’yaü pôpaü carati pãruûað |
anicchannapi Vôrûòeya balôd iva niyojitað ||

ÑRØBHAGAVÔN UVÔCA

37. kôma eûa krodha eûa rajoguòasamudbhavað |
mahôñano mahôpôpmô viddhy enam iha vairiòam ||

38. dhãmenôvriyate vahnir yathôdarño malena ca |
yatholbenôvêto garbhas tathô tenedam ôvêtam ||

39. ôvêtaü jèônam etena jèônino nityavairiòô |
kômarãpeòa Kaunteya duûpãreòônalena ca ||

40. indriyôòi mano buddhir asyôdhiûåhônam ucyate |
etair vimohayaty eûa jèônam ôvêtya dehinam ||

41. tasmôt tvam indriyôòy ôdau niyamya Bharatarûabha |
pôpmônaü prajahi hy enaü jèônavijèônanôñanam ||

42. indriyôòi parôòy ôhur indriyebhyað paraü manað |
manasas tu parô buddhir yo buddheð paratas tu sað ||

43. evaü buddheð paraü buddhvô saüstabhyôtmônam ôtmanô |
jahi ñatruü mahôbôho kômarãpaü durôsadam ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde karmayogo nôma têtøyo ’dhyôyað

 


 

IV

ÑRØBHAGAVÔN UVÔCA

1. imaü Vivasvate yogaü proktavôn aham avyayam |
Vivasvôn Manave prôha Manur Ikûvôkave ’bravøt ||

2. evaü paraüparôprôptam imaü rôjarûayo viduð |
sa kôleneha mahatô yogo naûåað paraütapa ||

3. sa evôyaü mayô te ’dya yogað proktað purôtanað |
bhakto ’si me sakhô ceti rahasyaü hy etad uttamam ||

ARJUNA UVÔCA

4. aparaü bhavato janma paraü janma Vivasvatað |
katham etad vijônøyôü tvam adau proktavôn iti ||

ÑRØBHAGAVÔN UVÔCA

5. bahãni me vyatøtôni janmôni tava côrjuna |
tôny ahaü veda sarvôòi na tvaü vettha paraütapa ||

6. ajo ’pi sann avyayôtmô bhãtônôm øñvaro ’pi san |
prakêtiü svôm adhiûåhôya saübhavômy ôtmamôyayô ||

7. yadô yadô hi dharmasya glônir bhavati Bhôrata |
abhyutthônam adharmasya tadôtmônaü sêjômy aham ||

8. paritrôòôya sôdhãnôü vinôñôya ca duûkêtôm |
dharmasaüsthôpanôrthôya saübhavômi yuge yuge ||

9. janma karma ca me divyam evaü yo vetti tattvatað |
tyaktvô dehaü punar janma naiti môm eti so ’rjuna ||

10. vøtarôgabhayakrodhô manmayô môm upôñritôð |
bahavo jèônatapasô pãtô madbhôvam ôgatôð ||

11. ye yathô môü prapadyante tôüs tathaiva bhajômy aham |
mama vartmônuvartante manuûyôð Pôrtha sarvañað ||

12. kôþkûantað karmaòôü siddhiü yajanta iha devatôð |
kûipraü hi mônuûe loke siddhir bhavati karmajô ||

13. côturvaròyaü mayô sêûåaü guòakarmavibhôgañað |
tasya kartôram api môü viddhy akartaram avyayam ||

14. na môü karmôòi limpanti na me karmaphale spêhô |
iti môü yo ’bhijônôti karmabhir na sa badhyate ||

15. evaü jèôtvô kêtaü karma pãrvair api mumukûubhið |
kuru karmaiva tasmôt tvaü pãrvaið pãrvataraü kêtam ||

16. kiü karma kim akarmeti kavayo ’py atra mohitôð |
tat te karma pravakûyômi yaj jèôtvô mokûyase ’ñubhôt ||

17. karmaòo hy api boddhavyaü boddhavyaü ca vikarmaòað |
akarmaòañ ca boddhavyaü gahanô karmaòo gatið ||

18. karmaòy akarma yað pañyed akarmaòi ca karma yað |
sa buddhimôn manuûyeûu sa yuktað kêtsnakarmakêt ||

19. yasya sarve samôrambhôð kômasaükalpavarjitôð |
jèônôgnidagdhakarmôòaü tam ôhuð panâitaü budhôð ||

20. tyaktvô karmaphalôsaþgaü nityatêpto nirôñrayað |
karmaòy abhipravêtto ’pi naiva kiücit karoti sað ||

21. nirôñør yatacittôtmô tyaktasarvaparigrahað |
ñôrøraü kevalaü karma kurvan nôpnoti kilbiûam ||

22. yadêcchôlôbhasaütuûåo dvaádvôtøto vimatsarað |
samað siddhôv asiddhau ca kêtvôpi na nibadhyate ||

23. gatasaþgasya muktasya jèônôvasthitacetasað |
yajèôyôcaratað karma samagraü praviløyate ||

24. Brahmôrpaòaü Brahma havir Brahmôgnau Brahmaòô hutam |
Brahmaiva tena gantavyaü Brahmakarmasamôdhinô ||

25. daivam evôpare yajèaü yoginað paryupôsate |
Brahmôgnôv apare yajèaü yajèenaivopajuhvati ||

26. ñrotrôdønøndriyôòy anye saüyamôgniûu juhvati |
ñabdôdøn viûayôn anya indriyôgniûu juhvati ||

27. sarvôòøndriyakarmôòi prôòakarmôòi côpare |
ôtmasaüyamayogôgnau juhvati jèônadøpite ||

28. dravyayajèôs tapoyajèô yogayajèôs tathôpare |
svôdhyôyajèônayajèôñ ca yatayað saüñitavratôð ||

29. apône juhvati prôòaü prôòe ’pônaü tathôpare |
prôòôpônagatø ruddhvô prôòôyômaparôyaòôð ||

30. apare niyatôhôrôð prôòôn prôòeûu juhvati |
sarve ’py ete yajèavido yajèakûapitakalmaûôð ||

31. yajèañiûåômêtabhujo yônti Brahma sanôtanam |
nôyaü loko ’sty ayajèasya kuto ’nyað Kurusattama ||

32. evaü bahuvidhô yajèô vitatô Brahmaòo mukhe |
karmajôn viddhi tôn sarvôn evaü jèôtvô vimokûyase ||

33. ñreyôn dravyamayôd yajèôj jèônayajèað paraátapa |
sarvaü karmôkhilaü Pôrtha jèône parisamôpyate ||

34. tad viddhi praòipôtena pariprañnena sevayô |
upadekûyanti te jèônaü jèôninas tattvadarñinað ||

35. yaj jèôtvô na punar moham evaü yôsyasi Pôòâava |
yena bhãtôny añeûeòa drakûyasy ôtmany atho mayi ||

36. api ced asi pôpebhyað sarvebhyað pôpakêttamað |
sarvaü jèônaplavenaiva vêjinaü saütariûyasi ||

37. yathaidhôüsi samiddho ’gnir bhasmasôt kurute ’rjuna |
jèônôgnið sarvakarmôòi bhasmasôt kurute tathô ||

38. na hi jèônena sadêñaü pavitram iha vidyate |
tat svayaü yogasaüsiddhað kôlenôtmani vindati ||

39. ñraddhôvôál labhate jèônaü tatparað saüyatendriyað |
jèônaü labdhvô parôü ñôntim acireòôdhigacchati ||

40. ajèañ côñraddadhônañ ca saüñayôtmô vinañyati |
nôyaü loko ’sti na paro na sukhaü saüñayôtmanað ||

41. yogasaünyastakarmôòaü jèônasaüchinnasaüñayam |
ôtmavantaü na karmôòi nibadhnanti Dhanaüjaya ||

42. tasmôd ajèônasaübhãtaü hêtsthaü jèônôsinôtmanað |
chittvainaü saüñayaü yogam ôtiûåhottiûåha Bhôrata ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde karmabrahmôrpaòayogo nôma caturtho ’dhyôyað

 


 

V

ARJUNA UVÔCA

1. saünyôsaü karmaòôü Kêûòa punar yogaü ca ñaüsasi |
yac chreya etayor ekaü tan me brãhi suniñcitam ||

ÑRØBHAGAVÔN UVÔCA

2. saünyôsað karmayogañ ca niðñreyasakarôv ubhau |
tayos tu karmasaünyôsôt karmayogo viñiûyate ||

3. jèeyað sa nityasaünyôsø yo na dveûåi na kôþkûati |
nirdvaádvo hi mahôbôho sukhaü bandhôt pramucyate ||

4. sôükhyayogau pêthag bôlôð pravadanti na paòâitôð |
ekam apy ôsthitað samyag ubhayor vindate phalam ||

5. yat sôükhyaið prôpyate sthônaü tad yogair api gamyate |
ekaü sôükhyaü ca yogaü ca yað pañyati sa pañyati ||

6. saünyôsas tu mahôbôho duðkham ôptum ayogatað |
yogayukto munir Brahma nacireòôdhigacchati ||

7. yogayukto viñuddhôtmô vijitôtmô jitendriyað |
sarvabhãtôtmabhãtôtmô kurvann api na lipyate ||

8. naiva kiücit karomøti yukto manyeta tattvavit |
pañyaè ñêòvan spêñaè jighrann añnan gacchan svapaè ñvasan ||

9. pralapan visêjan gêhòann unmiûan nimiûann api |
indriyôòøndriyôrtheûu vartanta iti dhôrayan ||

10. Brahmaòy ôdhôya karmôòi saþgaü tyaktvô karoti yað |
lipyate na sa pôpena padmapatram ivômbhasô ||

11. kôyena manasô buddhyô kevalair indriyair api |
yoginað karma kurvanti saþgaü tyaktvôtmañuddhaye ||

12. yuktað karmaphalaü tyaktvô ñôntim ôpnoti naiûåhikøm |
ayuktað kômakôreòa phale sakto nibadhyate ||

13. sarvakarmôòi manasô saünyasyôste sukhaü vañø |
navadvôre pure dehø naiva kurvan na kôrayan ||

14. na kartêtvaü na karmôòi lokasya sêjati prabhuð |
na karmaphalasaüyogaü svabhôvas tu pravartate ||

15. nôdatte kasyacit pôpaü na caiva sukêtaü vibhuð |
ajèônenôvêtaü jèônaü tena muhyanti jantavað ||

16. jèônena tu tad ajèônaü yeûôü nôñitam ôtmanað |
teûôm ôdityavaj jèônaü prakôñayati tat param ||

17. tadbuddhayas tadôtmônas tanniûåhôs tatparôyaòôð |
gacchanty apunarôvêttiü jèônanirdhãtakalmaûôð ||

18. vidyôvinayasaüpanne brôhmaòe gavi hastini |
ñuni caiva ñvapôke ca paòâitôð samadarñinað ||

19. ihaiva tair jitað sargo yeûôü sômye sthitaü manað |
nirdoûaü hi samaü Brahma tasmôd Brahmaòi te sthitôð ||

20. na prahêûyet priyaü prôpya nodvijet prôpya côpriyam |
sthirabuddhir asaümãâho Brahmavid Brahmaòi sthitað ||

21. bôhyasparñeûv asaktôtmô vindaty ôtmani yat sukham |
sa Brahmayogayuktôtmô sukham akûayam añnute ||

22. ye hi saüsparñajô bhogô duðkhayonaya eva te |
ôdyantavantað Kaunteya na teûu ramate budhað ||

23. ñaknotøhaiva yað soâhuü prôk ñarøravimokûaòôt |
kômakrodhodbhavaü vegaü sa yuktað sa sukhø narað ||

24. yo ’ntaðsukho ’ntarôrômas tathôntarjyotir eva yað |
sa yogø Brahmanirvôòaü Brahmabhãto ’dhigacchati ||

25. labhante Brahmanirvôòaü êûayað kûøòakalmaûôð |
chinnadvaidhô yatôtmônað sarvabhãtahite ratôð ||

26. kômakrodhaviyuktônôü yatønôü yatacetasôm |
abhito Brahmanirvôòaü vartate viditôtmanôm ||

27. sparñôn kêtvô bahir bôhyôüñ cakûuñ caivôntare bhruvoð |
prôòôpônau samau kêtvô nôsôbhyantaracôriòau ||

28. yatendriyamanobuddhir munir mokûaparôyaòað |
vigatecchôbhayakrodho yað sadô mukta eva sað ||

29. bhoktôraü yajèatapasôü sarvalokamaheñvaram |
suhêdaü sarvabhãtônôü jèôtvô môü ñôntiü êcchati ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde karmasaünyôsayogo nôma paècamo ’dhyôyað

 


 

VI

ÑRØBHAGAVÔN UVÔCA

1. anôñritað karmaphalaü kôryaü karma karoti yað |
sa saünyôsø ca yogø ca na niragnir na côkriyað ||

2. yaü saünyôsam iti prôhur yogaü taü viddhi Pôòâava |
na hy asaünyastasaükalpo yogø bhavati kañcana ||

3. ôrurukûor muner yogaü karma kôraòam ucyate |
yogôrãâhasya tasyaiva ñamað kôraòam ucyate ||

4. yadô hi nendriyôrtheûu na karmasv anuûajjate |
sarvasaükalpasaünyôsø yogôrãâhas tadocyate ||

5. uddhared ôtmanôtmônaü nôtmônam avasôdayet |
ôtmaiva hy ôtmano bandhur ôtmaiva ripur ôtmanað ||

6. bandhur ôtmôtmanas tasya yenôtmaivôtmanô jitað |
anôtmanas tu ñatrutve vartetôtmaiva ñatruvat ||

7. jitôtmanað prañôntasya paramôtmô samôhitað |
ñøtoûòasukhaduðkheûu tathô mônôpamônayoð ||

8. jèônavijèônatêptôtmô kãåastho vijitendriyað |
yukta ity ucyate yogø samaloûåôñmakôècanað ||

9. suhênmitrôryudôsønamadhyasthadveûyabandhuûu |
sôdhuûv api ca pôpeûu samabuddhir viñiûyate ||

10. yogø yuèjøta satatam ôtmônaü rahasi sthitað |
ekôkø yatacittôtmô nirôñør aparigrahað ||

11. ñucau deñe pratiûåhôpya sthiram ôsanam ôtmanað |
nôtyucchritaü nôtinøcaü cailôjinakuñottaram ||

12. tatraikôgraü manað kêtvô yatacittendriyakriyað |
upaviñyôsane yuèjyôd yogam ôtmaviñuddhaye ||

13. samaü kôyañirogrøvaü dhôrayann acalaü sthirað |
saüprekûya nôsikôgraü svaü diñañ cônavalokayan ||

14. prañôntôtmô vigatabhør brahmacôrivrate sthitað |
manað saüyamya maccitto yukta ôsøta matparað ||

15. yuèjannevaü sadôtmônaü yogø niyatamônasað |
ñôntiü nirvôòaparamôü matsaüsthôm adhigacchati ||

16. nôtyañnatas tu yogo ’sti na caikôntam anañnatað |
na côtisvapnañølasya jôgrato naiva côrjuna ||

17. yuktôhôravihôrasya yuktaceûåasya karmasu |
yuktasvapnôvabodhasya yogo bhavati duðkhahô ||

18. yadô viniyataü cittam ôtmany evôvatiûåhate |
niðspêhað sarvakômebhyo yukta ity ucyate tadô ||

19. yathô døpo nivôtastho neþgate sopamô smêtô |
yogino yatacittasya yuèjato yogam ôtmanað ||

20. yatroparamate cittaü niruddhaü yogasevayô |
yatra caivôtmanôtmônaü pañyann ôtmani tuûyati ||

21. sukhaü ôtyantikaü yat tad buddhigrôhyam atøndriyam |
vetti yatra na caivôyaü sthitañ calati tattvatað ||

22. yaü labdhvô côparaü lôbhaü manyate nôdhikaü tatað |
yasmin sthito na duðkhena guruòôpi vicôlyate ||

23. taü vidyôd duðkhasaüyogaviyogaü yogasaüjèitam |
sa niñcayena yoktavyo yogo ’nirviòòacetasô ||

24. saükalpaprabhavôn kômôüs tyaktvô sarvôn añeûatað |
manasaivendriyagrômaü viniyamya samantatað ||

25. ñanaið ñanair uparamed buddhyô dhêtigêhøtayô |
ôtmasaüsthaü manað kêtvô na kiücid api cintayet ||

26. yato yato niñcarati manañ caècalam asthiram |
tatas tato niyamyaitad ôtmany eva vañaü nayet ||

27. prañôntamanasaü hy enaü yoginaü sukham uttamam |
upaiti ñôntarajasaü Brahmabhãtam akalmaûam ||

28. yuèjann evaü sadôtmônaü yogø vigatakalmaûað |
sukhena Brahmasaüsparñaü atyantaü sukham añnute ||

29. sarvabhãtastham ôtmônaü sarvabhãtôni côtmani |
økûate yogayuktôtmô sarvatra samadarñanað ||

30. yo môü pañyati sarvatra sarvaü ca mayi pañyati |
tasyôhaü na praòañyômi sa ca me na praòañyati ||

31. sarvabhãtasthitaü yo môü bhajaty ekatvam ôsthitað |
sarvathô vartamôno ’pi sa yogø mayi vartate ||

32. ôtmaupamyena sarvatra samaü pañyati yo ’rjuna |
sukhaü vô yadi vô duðkhaü sa yogø paramo matað ||

ARJUNA UVÔCA

33. yo ’yaü yogas tvayô proktað sômyena Madhusãdana |
etasyôhaü na pañyômi caècalatvôt sthitiü sthirôm ||

34. caècalaü hi manað Kêûòa pramôthi balavad dêâham |
tasyôhaü nigrahaü manye vôyor iva suduûkaram ||

ÑRØBHAGAVÔN UVÔCA

35. asaüñayaü mahôbôho mano durnigrahaü calam |
abhyôsena tu Kaunteya vairôgyeòa ca gêhyate ||

36. asaüyatôtmanô yogo duûprôpa iti me matið |
vañyôtmanô tu yatatô ñakyo ’vôptum upôyatað ||

ARJUNA UVÔCA

37. ayatið ñraddhayopeto yogôc calitamônasað |
aprôpya yogasaüsiddhiü kôü gatiü Kêûòa gacchati ||

38. kaccin nobhayavibhraûåañ chinnôbhramiva nañyati |
apratiûåho mahôbôho vimãâho Brahmaòað pathi ||

39. etaü me saüñayaü Kêûòa chettum arhasy añeûatað |
tvadanyað saüñayasyôsya chettô na hy upapadyate ||

ÑRØBHAGAVÔN UVÔCA

40. Pôrtha naiveha nômutra vinôñas tasya vidyate |
na hi kalyôòakêt kañcid durgatiü tôta gacchati ||

41. prôpya puòyakêtôü lokôn uûitvô ñôñvatøð samôð |
ñucønôü ñrømatôü gehe yogabhraûåo ’bhijôyate ||

42. atha vô yoginôm eva kule bhavati dhømatôm |
etad dhi durlabhataraü loke janma yad ødêñam ||

43. tatra taü buddhisaüyogaü labhate paurvadaihikam* |
yatate ca tato bhãyað saüsiddhau Kurunandana ||

44. pãrvôbhyôsena tenaiva hriyate hy avaño ’pi sað |
jijèôsur api yogasya ñabdabrahmôtivartate ||

45. prayatnôd yatamônas tu yogø saüñuddhakilbiûað |
anekajanmasaüsiddhas tato yôti parôü gatim ||

46. tapasvibhyo ’dhiko yogø jèônibhyo ’pi mato ’dhikað |
karmibhyañ côdhiko yogø tasmôd yogø bhavôrjuna ||

47. yoginôm api sarveûôü madgatenôntarôtmanô |
ñraddhôvôn bhajate yo môü sa me yuktatamo matað ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde ôtmasaüyamayogo nôma ûaûåho ’dhyôyað

 


 

VII

ÑRØBHAGAVÔN UVÔCA

1. mayy ôsaktamanôð Pôrtha yogaü yuèjan madôñrayað |
asaüñayaü samagraü môü yathô jèôsyasi tac chêòu ||

2. jèônaü te ’haü savijèônam idaü vakûyômy añeûatað |
yaj jèôtvô neha bhuyo ’nyaj jèôtavyam avañiûyate ||

3. manuûyôòôü sahasreûu kañcid yatati siddhaye |
yatatôm api siddhônôü kañcin môü vetti tattvatað ||

4. bhãmir ôpo ’nalo vôyuð khaü mano buddhir eva ca |
ahaükôra itøyaü me bhinnô prakêtir aûåadhô ||

5. apareyam itas tv anyôü prakêtiü viddhi me parôm |
jøvabhãtôü mahôbôho yayedaü dhôryate jagat ||

6. etadyonøni bhãtôni sarvôòøty upadhôraya |
ahaü kêtsnasya jagatað prabhavað pralayas tathô ||

7. mattað parataraü nônyat kiücid asti Dhanaüjaya |
mayi sarvam idaü protaü sãtre maòigaòô iva ||

8. raso ’Ham apsu Kaunteya prabhôsmi ñañisãryayoð |
praòavað sarvavedeûu ñabdað khe pauruûaü nêûu ||

9. puòyo gandhað pêthivyôü ca tejañ côsmi vibhôvasau |
jøvanaü sarvabhãteûu tapañ côsmi tapasviûu ||

10. bøjaü môü sarvabhãtônôü viddhi Pôrtha sanôtanam |
buddhir buddhimatôm asmi tejas tejasvinôm aham ||

11. balaü balavatôü côhaü kômarôgavivarjitam |
dharmôviruddho bhãteûu kômo ’smi Bharataêûabha ||

12. ye caiva sôttvikô bhôvô rôjasôs tômasôñ ca ye |
matta eveti tôn viddhi na tv ahaü teûu te mayi ||

13. tribhir guòamayair bhôvair ebhið sarvam idaü jagat |
mohitaü nôbhijônôti môm ebhyað param avyayam ||

14. daivø hy eûô guòamayø mama môyô duratyayô |
môm eva ye prapadyante môyôm etôü taranti te ||

15. na môü duûkêtino mãdhôð prapadyante narôdhamôð |
môyayôpahêtajèônô ôsuraü bhôvam ôñritôð ||

16. caturvidhô bhajante môü janôð sukêtino ’rjuna |
ôrto jijèôsur arthôrthø jèônø ca Bharatarûabha ||

17. teûôü jèônø nityayukta ekabhaktir viñiûyate |
priyo hi jèônino ’tyartham ahaü sa ca mama priyað ||

18. udôrôð sarva evaite jèônø tv ôtmaiva me matam |
ôsthitað sa hi yuktôtmô môm evônuttamôü gatim ||

19. bahãnôü janmanôm ante jèônavôn môü prapadyate |
Vôsudevað sarvam iti sa mahôtmô sudurlabhað ||

20. kômais tais tair hêtajèônôð prapadyante ’nyadevatôð |
taü taü niyamam ôsthôya prakêtyô niyatôð svayô ||

21. yo yo yôü yôü tanuü bhaktað ñraddhayôrcitum icchati |
tasya tasyôcalôü ñraddhôü tôm eva vidadhômy aham ||

22. sa tayô ñraddhayô yuktas tasyô rôdhanam øhate |
labhate ca tatað kômôn mayaiva vihitôn hi tôn ||

23. antavat tu phalaü teûôü tad bhavaty alpacetasôm* |
devôn devayajo yônti madbhaktô yônti môm api ||

24. avyaktaü vyaktim ôpannaü manyante môm abuddhayað |
paraü bhôvam ajônanto mamôvyayam anuttamam ||

25. nôhaü prakôñað sarvasya yogamôyôsamôvêtað |
mãâho ’yaü nôbhijônôti loko môm ajam avyayam ||

26. vedôhaü samatøtôni vartamônôni côrjuna |
bhaviûyôni ca bhãtôni môü tu veda na kañcana ||

27. icchôdveûasamutthena dvaádvamohena Bhôrata |
sarvabhãtôni saümohaü sarge yônti paraütapa ||

28. yeûôü tv antagataü pôpaü janônôü puòyakarmaòôm |
te dvaádvamohanirmuktô bhajante môü dêâhavratôð ||

29. jarômaraòamokûôya môm ôñritya yatanti ye |
te Brahma tad viduð kêtsnam Adhyôtmaü Karma côkhilam ||

30. sôdhibhãtôdhidaivaü môü sôdhiyajèaü ca ye viduð |
prayôòakôle ’pi ca môü te vidur yuktacetasað ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde jèônavijèônayogo nôma saptamo ’dhyôyað

 


 

VIII

ARJUNA UVÔCA

1. kiü tad Brahma kiü Adhyôtmaü kiü Karma Puruûottama |
Adhibhãtaü ca kiü proktam Adhidaivaü kiü ucyate ||

2. Adhiyajèað kathaü ko ’tra dehe ’smin Madhus&





Ïîäåëèòüñÿ ñ äðóçüÿìè:


Äàòà äîáàâëåíèÿ: 2015-09-20; Ìû ïîìîæåì â íàïèñàíèè âàøèõ ðàáîò!; ïðîñìîòðîâ: 481 | Íàðóøåíèå àâòîðñêèõ ïðàâ


Ïîèñê íà ñàéòå:

Ëó÷øèå èçðå÷åíèÿ:

Æèçíü - ýòî òî, ÷òî ñ òîáîé ïðîèñõîäèò, ïîêà òû ñòðîèøü ïëàíû. © Äæîí Ëåííîí
==> ÷èòàòü âñå èçðå÷åíèÿ...

841 - | 711 -


© 2015-2024 lektsii.org - Êîíòàêòû - Ïîñëåäíåå äîáàâëåíèå

Ãåí: 0.011 ñ.